वांछित मन्त्र चुनें

कुह॑ स्थ॒: कुह॑ जग्मथु॒: कुह॑ श्ये॒नेव॑ पेतथुः । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

अंग्रेज़ी लिप्यंतरण

kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ | anti ṣad bhūtu vām avaḥ ||

पद पाठ

कुह॑ । स्थः॒ । कुह॑ । ज॒ग्म॒थुः॒ । कुह॑ । श्ये॒नाऽइ॑व । पे॒त॒थुः॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.४

ऋग्वेद » मण्डल:8» सूक्त:73» मन्त्र:4 | अष्टक:6» अध्याय:5» वर्ग:18» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

इस सूक्त में राजकर्त्तव्य का उपदेश देते हैं।

पदार्थान्वयभाषाः - (अश्विना) हे शोभनाश्वयुक्त राजा और सचिव ! (ऋतायते) सत्याचारी और प्रकृतिनियमवेत्ता के लिये आप (उदीराथाम्) सदा जागृत हूजिये और (रथम्) रथ को (युञ्जाथाम्) जोड़िये। इस प्रकार (वाम्) आप दोनों का (अवः) रक्षण (अन्ति) हमारे समीप में (सत्+भूतु) विद्यमान होवे ॥१॥
भावार्थभाषाः - राजा और अमात्यादिकों को इस प्रकार प्रबन्ध करना चाहिये कि प्रजाओं को अपने समीप में सम्पूर्ण रक्षा की सामग्री समझें ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

राजकर्त्तव्यमुपदिशति।

पदार्थान्वयभाषाः - हे अश्विना=अश्विनौ शोभनाश्वयुक्तौ राजसचिवौ ! युवाम्। ऋतायते=ऋतं सत्यमाचरेते। यद्वा ऋतं प्रकृतिनियमं विजानते। पुरुषाय। उदीराथाम्=उद्गच्छतम्=उत्तिष्ठतम्। रथञ्च+युज्जाथां=रथे अश्वौ योजयतम्। अनेन प्रकारेण। वां=युवयोः। अवो रक्षणम्। अन्ति=अस्माकमन्तिके सद्वर्तमानम्। भूतु=भवतु ॥१॥